B 17-18 Sūryaśatakaṭīkā
Manuscript culture infobox
Filmed in: B 17/18
Title: Sūryaśataka
Dimensions: 22 x 4 cm x 49 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/863
Remarks:
Reel No. B 17-18
Title Sūryaśatakaṭīkā
Remarks commentary on Sūryaśataka
Subject Stotra
Language Sanskrit
Manuscript Details
Script: Newari
Material: palm-leaf
State: incomplete
Size: 22.0 x 4.0 cm
Binding Hole: 1, in the left
Folios: 45
Lines per Folio: 4-5
Foliation: figures in the left margin of the verso
Date of Copying:
Place of Deposit: NAK
Accession No.: 5-863
Manuscript Features
Missing folios: 31, 32, 44, 48, 50ff.
Excerpts
Beginning
namaḥ sūryāya ||
namaskṛtya jagannāthan nirguṇaṃ guṇasaṃyutaṃ |
sargasthitivināśasya kāraṇaṃ puraṣam(!) paraṃ ||
ślokānāṅ kriyate ṭīkā sūryastavavidhāyināṃ |
bhaktyā dāmodarākhyena bhaṭṭena sphuṭabandhanā ||
jambhetyādi || jambho nāmāsuras tasyārātiḥ śatruḥ ko sāv indras tasya ibho hastī jambhārātībhaḥ erāvata(!) ity arthaḥ | tasya kumbhaḥ jambhārātībhakumbhas tasmād udbhavaḥ samutthānaṃ yasya sa tathoktaḥ | ko sau sāndrasindūrareṇuḥ sāndraṃ ghanaṃ | sāndraś cāsau sindūrareṇuś ceti samāsaḥ | tam i[[va]] dadhato dhārayanta iti yojanā | sūryasya hi prācyān diśi udayataḥ svābhāvikaḥ karāṇām āte(?) kavinotprekṣya airāvatakumbhasindūrareṇunopamī[[ya]]tta(!) sa hi sambha(?) tasyān diśi indro devatā | tatrairāvatasya ca madāsā(?) vidhyāt(?) tatkumbhasindūrareṇunā karāṇā(!) sastirastibhasmādevam(?) ivāruṇā iti | raktetyādinā punar api viśeṣyante | raktā rañjitāḥ śaktāḥ śliṣṭās tai(!) yuktair ivoghaiḥ(!) pravāhaiḥ kasmā(!) udayagiritaṭīdhātudhārādravasya | udayopalito(!) girir udayagiris tasya taṭī taṭaṃ sānur ity ekārthaḥ | tasya dhātu(!) gairikā | tasmin dhārā lohitaṃ | tasyaughaiḥ śaktai raktā iti | punar apy utprekṣyante | āyāntyetyādinā | āyāntyā udgacchantyā kayā kamalavanarucā | kamalavanasya padmasya vanaṃ kānanaṃ tasya ruk dīptayas tayeva | tulyakālam ekakālam āyāntyā | aruṇā lohitā iti yāvat | ekakālam iti kriyāviśeṣaṇaṃ kriyāviśeṣaṇatvād dvitīyāntatvam | yadaiva hi rave(!) maṇḍalāt kiraṇānām udgamaḥ tatsaṃparkād eva padmavanasyāpi prabodhaḥ | tasmād yugapattayor avi(!) rasmipadmadīptyoḥ sambhavaḥ tatsaṃparkād iva karāṇām aruṇatvam iti | atra kaś cic codayati | ravikāntiḥ padmakānteḥ kāraṇaṃ na ca kāryakāraṇayos tulyakāl⟪ā⟫atāsti | satyam etat | avyavadhānād evam uktam ity adoṣaḥ | athavā tu kālam iti pratyuṣaḥ kāla evotpadyantyā iti yojyaṃ | vikāśadeśād vā aparadeśaṃ tulyakālam āyāntyā iti | ā samantād vā tulyakālaṃ sarvvadikṣyu(!) yāntyā visaṃtyeti(?) | ta evaṃ viśiṣṭā bhānavo vo yuṣmākaṃ vi[[bhū]]tyai sampattaye bhūyāsur bhavantv iti | āśiṣi liṅloṭāv iti li(ṅ)i rūpaṃ | bhāsayanto dīpayantaḥ kiṃ bhuvanam kīdṛśāḥ abhinavāḥ prābhātikāḥ bhānavo raśmayaḥ kasya sambandhinaḥ bhānavīyā iti | etc. (fol. 1v1-3v1)
End
|| 38 || ujyambhā(!)mbhoruhetyādi || ujyambhāni(!) vikasitāni ambhoruhāni padmāni yeṣu payaḥ sa///<ref name="ftn1">The edge is cut on the microfilm.</ref> (fol. 49v5)
<references/>
Microfilm Details
Reel No. B 17/18
Date of Filming: 04-09-1970
Exposures: 50
Used Copy: Kathmandu (scan)
Type of Film: positive
Remarks: Fols. 24-40 and 49 are cut in the margin on the microfilm with some loss of text.
Catalogued by AM
Date: 16-08-2011